Declension table of ?kṣveḍitā

Deva

FeminineSingularDualPlural
Nominativekṣveḍitā kṣveḍite kṣveḍitāḥ
Vocativekṣveḍite kṣveḍite kṣveḍitāḥ
Accusativekṣveḍitām kṣveḍite kṣveḍitāḥ
Instrumentalkṣveḍitayā kṣveḍitābhyām kṣveḍitābhiḥ
Dativekṣveḍitāyai kṣveḍitābhyām kṣveḍitābhyaḥ
Ablativekṣveḍitāyāḥ kṣveḍitābhyām kṣveḍitābhyaḥ
Genitivekṣveḍitāyāḥ kṣveḍitayoḥ kṣveḍitānām
Locativekṣveḍitāyām kṣveḍitayoḥ kṣveḍitāsu

Adverb -kṣveḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria