Declension table of ?kṣveḍita

Deva

MasculineSingularDualPlural
Nominativekṣveḍitaḥ kṣveḍitau kṣveḍitāḥ
Vocativekṣveḍita kṣveḍitau kṣveḍitāḥ
Accusativekṣveḍitam kṣveḍitau kṣveḍitān
Instrumentalkṣveḍitena kṣveḍitābhyām kṣveḍitaiḥ kṣveḍitebhiḥ
Dativekṣveḍitāya kṣveḍitābhyām kṣveḍitebhyaḥ
Ablativekṣveḍitāt kṣveḍitābhyām kṣveḍitebhyaḥ
Genitivekṣveḍitasya kṣveḍitayoḥ kṣveḍitānām
Locativekṣveḍite kṣveḍitayoḥ kṣveḍiteṣu

Compound kṣveḍita -

Adverb -kṣveḍitam -kṣveḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria