Declension table of ?kṣveḍiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣveḍiṣyat kṣveḍiṣyantī kṣveḍiṣyatī kṣveḍiṣyanti
Vocativekṣveḍiṣyat kṣveḍiṣyantī kṣveḍiṣyatī kṣveḍiṣyanti
Accusativekṣveḍiṣyat kṣveḍiṣyantī kṣveḍiṣyatī kṣveḍiṣyanti
Instrumentalkṣveḍiṣyatā kṣveḍiṣyadbhyām kṣveḍiṣyadbhiḥ
Dativekṣveḍiṣyate kṣveḍiṣyadbhyām kṣveḍiṣyadbhyaḥ
Ablativekṣveḍiṣyataḥ kṣveḍiṣyadbhyām kṣveḍiṣyadbhyaḥ
Genitivekṣveḍiṣyataḥ kṣveḍiṣyatoḥ kṣveḍiṣyatām
Locativekṣveḍiṣyati kṣveḍiṣyatoḥ kṣveḍiṣyatsu

Adverb -kṣveḍiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria