Declension table of ?kṣveḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣveḍiṣyantī kṣveḍiṣyantyau kṣveḍiṣyantyaḥ
Vocativekṣveḍiṣyanti kṣveḍiṣyantyau kṣveḍiṣyantyaḥ
Accusativekṣveḍiṣyantīm kṣveḍiṣyantyau kṣveḍiṣyantīḥ
Instrumentalkṣveḍiṣyantyā kṣveḍiṣyantībhyām kṣveḍiṣyantībhiḥ
Dativekṣveḍiṣyantyai kṣveḍiṣyantībhyām kṣveḍiṣyantībhyaḥ
Ablativekṣveḍiṣyantyāḥ kṣveḍiṣyantībhyām kṣveḍiṣyantībhyaḥ
Genitivekṣveḍiṣyantyāḥ kṣveḍiṣyantyoḥ kṣveḍiṣyantīnām
Locativekṣveḍiṣyantyām kṣveḍiṣyantyoḥ kṣveḍiṣyantīṣu

Compound kṣveḍiṣyanti - kṣveḍiṣyantī -

Adverb -kṣveḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria