Declension table of ?kṣveḍayitavya

Deva

NeuterSingularDualPlural
Nominativekṣveḍayitavyam kṣveḍayitavye kṣveḍayitavyāni
Vocativekṣveḍayitavya kṣveḍayitavye kṣveḍayitavyāni
Accusativekṣveḍayitavyam kṣveḍayitavye kṣveḍayitavyāni
Instrumentalkṣveḍayitavyena kṣveḍayitavyābhyām kṣveḍayitavyaiḥ
Dativekṣveḍayitavyāya kṣveḍayitavyābhyām kṣveḍayitavyebhyaḥ
Ablativekṣveḍayitavyāt kṣveḍayitavyābhyām kṣveḍayitavyebhyaḥ
Genitivekṣveḍayitavyasya kṣveḍayitavyayoḥ kṣveḍayitavyānām
Locativekṣveḍayitavye kṣveḍayitavyayoḥ kṣveḍayitavyeṣu

Compound kṣveḍayitavya -

Adverb -kṣveḍayitavyam -kṣveḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria