सुबन्तावली ?क्ष्वेडयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्वेडयितव्यः क्ष्वेडयितव्यौ क्ष्वेडयितव्याः
सम्बोधनम्क्ष्वेडयितव्य क्ष्वेडयितव्यौ क्ष्वेडयितव्याः
द्वितीयाक्ष्वेडयितव्यम् क्ष्वेडयितव्यौ क्ष्वेडयितव्यान्
तृतीयाक्ष्वेडयितव्येन क्ष्वेडयितव्याभ्याम् क्ष्वेडयितव्यैः क्ष्वेडयितव्येभिः
चतुर्थीक्ष्वेडयितव्याय क्ष्वेडयितव्याभ्याम् क्ष्वेडयितव्येभ्यः
पञ्चमीक्ष्वेडयितव्यात् क्ष्वेडयितव्याभ्याम् क्ष्वेडयितव्येभ्यः
षष्ठीक्ष्वेडयितव्यस्य क्ष्वेडयितव्ययोः क्ष्वेडयितव्यानाम्
सप्तमीक्ष्वेडयितव्ये क्ष्वेडयितव्ययोः क्ष्वेडयितव्येषु

समास क्ष्वेडयितव्य

अव्यय ॰क्ष्वेडयितव्यम् ॰क्ष्वेडयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria