Declension table of ?kṣveḍayitavya

Deva

MasculineSingularDualPlural
Nominativekṣveḍayitavyaḥ kṣveḍayitavyau kṣveḍayitavyāḥ
Vocativekṣveḍayitavya kṣveḍayitavyau kṣveḍayitavyāḥ
Accusativekṣveḍayitavyam kṣveḍayitavyau kṣveḍayitavyān
Instrumentalkṣveḍayitavyena kṣveḍayitavyābhyām kṣveḍayitavyaiḥ kṣveḍayitavyebhiḥ
Dativekṣveḍayitavyāya kṣveḍayitavyābhyām kṣveḍayitavyebhyaḥ
Ablativekṣveḍayitavyāt kṣveḍayitavyābhyām kṣveḍayitavyebhyaḥ
Genitivekṣveḍayitavyasya kṣveḍayitavyayoḥ kṣveḍayitavyānām
Locativekṣveḍayitavye kṣveḍayitavyayoḥ kṣveḍayitavyeṣu

Compound kṣveḍayitavya -

Adverb -kṣveḍayitavyam -kṣveḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria