Declension table of ?kṣveḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣveḍayiṣyat kṣveḍayiṣyantī kṣveḍayiṣyatī kṣveḍayiṣyanti
Vocativekṣveḍayiṣyat kṣveḍayiṣyantī kṣveḍayiṣyatī kṣveḍayiṣyanti
Accusativekṣveḍayiṣyat kṣveḍayiṣyantī kṣveḍayiṣyatī kṣveḍayiṣyanti
Instrumentalkṣveḍayiṣyatā kṣveḍayiṣyadbhyām kṣveḍayiṣyadbhiḥ
Dativekṣveḍayiṣyate kṣveḍayiṣyadbhyām kṣveḍayiṣyadbhyaḥ
Ablativekṣveḍayiṣyataḥ kṣveḍayiṣyadbhyām kṣveḍayiṣyadbhyaḥ
Genitivekṣveḍayiṣyataḥ kṣveḍayiṣyatoḥ kṣveḍayiṣyatām
Locativekṣveḍayiṣyati kṣveḍayiṣyatoḥ kṣveḍayiṣyatsu

Adverb -kṣveḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria