Declension table of ?kṣveḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣveḍayiṣyantī kṣveḍayiṣyantyau kṣveḍayiṣyantyaḥ
Vocativekṣveḍayiṣyanti kṣveḍayiṣyantyau kṣveḍayiṣyantyaḥ
Accusativekṣveḍayiṣyantīm kṣveḍayiṣyantyau kṣveḍayiṣyantīḥ
Instrumentalkṣveḍayiṣyantyā kṣveḍayiṣyantībhyām kṣveḍayiṣyantībhiḥ
Dativekṣveḍayiṣyantyai kṣveḍayiṣyantībhyām kṣveḍayiṣyantībhyaḥ
Ablativekṣveḍayiṣyantyāḥ kṣveḍayiṣyantībhyām kṣveḍayiṣyantībhyaḥ
Genitivekṣveḍayiṣyantyāḥ kṣveḍayiṣyantyoḥ kṣveḍayiṣyantīnām
Locativekṣveḍayiṣyantyām kṣveḍayiṣyantyoḥ kṣveḍayiṣyantīṣu

Compound kṣveḍayiṣyanti - kṣveḍayiṣyantī -

Adverb -kṣveḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria