Declension table of ?kṣveḍayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣveḍayiṣyamāṇā kṣveḍayiṣyamāṇe kṣveḍayiṣyamāṇāḥ
Vocativekṣveḍayiṣyamāṇe kṣveḍayiṣyamāṇe kṣveḍayiṣyamāṇāḥ
Accusativekṣveḍayiṣyamāṇām kṣveḍayiṣyamāṇe kṣveḍayiṣyamāṇāḥ
Instrumentalkṣveḍayiṣyamāṇayā kṣveḍayiṣyamāṇābhyām kṣveḍayiṣyamāṇābhiḥ
Dativekṣveḍayiṣyamāṇāyai kṣveḍayiṣyamāṇābhyām kṣveḍayiṣyamāṇābhyaḥ
Ablativekṣveḍayiṣyamāṇāyāḥ kṣveḍayiṣyamāṇābhyām kṣveḍayiṣyamāṇābhyaḥ
Genitivekṣveḍayiṣyamāṇāyāḥ kṣveḍayiṣyamāṇayoḥ kṣveḍayiṣyamāṇānām
Locativekṣveḍayiṣyamāṇāyām kṣveḍayiṣyamāṇayoḥ kṣveḍayiṣyamāṇāsu

Adverb -kṣveḍayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria