सुबन्तावली ?क्ष्वेडयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्ष्वेडयिष्यमाणः क्ष्वेडयिष्यमाणौ क्ष्वेडयिष्यमाणाः
सम्बोधनम्क्ष्वेडयिष्यमाण क्ष्वेडयिष्यमाणौ क्ष्वेडयिष्यमाणाः
द्वितीयाक्ष्वेडयिष्यमाणम् क्ष्वेडयिष्यमाणौ क्ष्वेडयिष्यमाणान्
तृतीयाक्ष्वेडयिष्यमाणेन क्ष्वेडयिष्यमाणाभ्याम् क्ष्वेडयिष्यमाणैः क्ष्वेडयिष्यमाणेभिः
चतुर्थीक्ष्वेडयिष्यमाणाय क्ष्वेडयिष्यमाणाभ्याम् क्ष्वेडयिष्यमाणेभ्यः
पञ्चमीक्ष्वेडयिष्यमाणात् क्ष्वेडयिष्यमाणाभ्याम् क्ष्वेडयिष्यमाणेभ्यः
षष्ठीक्ष्वेडयिष्यमाणस्य क्ष्वेडयिष्यमाणयोः क्ष्वेडयिष्यमाणानाम्
सप्तमीक्ष्वेडयिष्यमाणे क्ष्वेडयिष्यमाणयोः क्ष्वेडयिष्यमाणेषु

समास क्ष्वेडयिष्यमाण

अव्यय ॰क्ष्वेडयिष्यमाणम् ॰क्ष्वेडयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria