Declension table of ?kṣveḍayat

Deva

NeuterSingularDualPlural
Nominativekṣveḍayat kṣveḍayantī kṣveḍayatī kṣveḍayanti
Vocativekṣveḍayat kṣveḍayantī kṣveḍayatī kṣveḍayanti
Accusativekṣveḍayat kṣveḍayantī kṣveḍayatī kṣveḍayanti
Instrumentalkṣveḍayatā kṣveḍayadbhyām kṣveḍayadbhiḥ
Dativekṣveḍayate kṣveḍayadbhyām kṣveḍayadbhyaḥ
Ablativekṣveḍayataḥ kṣveḍayadbhyām kṣveḍayadbhyaḥ
Genitivekṣveḍayataḥ kṣveḍayatoḥ kṣveḍayatām
Locativekṣveḍayati kṣveḍayatoḥ kṣveḍayatsu

Adverb -kṣveḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria