Declension table of ?kṣveḍayat

Deva

MasculineSingularDualPlural
Nominativekṣveḍayan kṣveḍayantau kṣveḍayantaḥ
Vocativekṣveḍayan kṣveḍayantau kṣveḍayantaḥ
Accusativekṣveḍayantam kṣveḍayantau kṣveḍayataḥ
Instrumentalkṣveḍayatā kṣveḍayadbhyām kṣveḍayadbhiḥ
Dativekṣveḍayate kṣveḍayadbhyām kṣveḍayadbhyaḥ
Ablativekṣveḍayataḥ kṣveḍayadbhyām kṣveḍayadbhyaḥ
Genitivekṣveḍayataḥ kṣveḍayatoḥ kṣveḍayatām
Locativekṣveḍayati kṣveḍayatoḥ kṣveḍayatsu

Compound kṣveḍayat -

Adverb -kṣveḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria