Declension table of ?kṣveḍayamānā

Deva

FeminineSingularDualPlural
Nominativekṣveḍayamānā kṣveḍayamāne kṣveḍayamānāḥ
Vocativekṣveḍayamāne kṣveḍayamāne kṣveḍayamānāḥ
Accusativekṣveḍayamānām kṣveḍayamāne kṣveḍayamānāḥ
Instrumentalkṣveḍayamānayā kṣveḍayamānābhyām kṣveḍayamānābhiḥ
Dativekṣveḍayamānāyai kṣveḍayamānābhyām kṣveḍayamānābhyaḥ
Ablativekṣveḍayamānāyāḥ kṣveḍayamānābhyām kṣveḍayamānābhyaḥ
Genitivekṣveḍayamānāyāḥ kṣveḍayamānayoḥ kṣveḍayamānānām
Locativekṣveḍayamānāyām kṣveḍayamānayoḥ kṣveḍayamānāsu

Adverb -kṣveḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria