Declension table of ?kṣveḍayamāna

Deva

NeuterSingularDualPlural
Nominativekṣveḍayamānam kṣveḍayamāne kṣveḍayamānāni
Vocativekṣveḍayamāna kṣveḍayamāne kṣveḍayamānāni
Accusativekṣveḍayamānam kṣveḍayamāne kṣveḍayamānāni
Instrumentalkṣveḍayamānena kṣveḍayamānābhyām kṣveḍayamānaiḥ
Dativekṣveḍayamānāya kṣveḍayamānābhyām kṣveḍayamānebhyaḥ
Ablativekṣveḍayamānāt kṣveḍayamānābhyām kṣveḍayamānebhyaḥ
Genitivekṣveḍayamānasya kṣveḍayamānayoḥ kṣveḍayamānānām
Locativekṣveḍayamāne kṣveḍayamānayoḥ kṣveḍayamāneṣu

Compound kṣveḍayamāna -

Adverb -kṣveḍayamānam -kṣveḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria