Declension table of ?kṣveḍayamāna

Deva

MasculineSingularDualPlural
Nominativekṣveḍayamānaḥ kṣveḍayamānau kṣveḍayamānāḥ
Vocativekṣveḍayamāna kṣveḍayamānau kṣveḍayamānāḥ
Accusativekṣveḍayamānam kṣveḍayamānau kṣveḍayamānān
Instrumentalkṣveḍayamānena kṣveḍayamānābhyām kṣveḍayamānaiḥ kṣveḍayamānebhiḥ
Dativekṣveḍayamānāya kṣveḍayamānābhyām kṣveḍayamānebhyaḥ
Ablativekṣveḍayamānāt kṣveḍayamānābhyām kṣveḍayamānebhyaḥ
Genitivekṣveḍayamānasya kṣveḍayamānayoḥ kṣveḍayamānānām
Locativekṣveḍayamāne kṣveḍayamānayoḥ kṣveḍayamāneṣu

Compound kṣveḍayamāna -

Adverb -kṣveḍayamānam -kṣveḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria