Declension table of ?kṣveḍat

Deva

MasculineSingularDualPlural
Nominativekṣveḍan kṣveḍantau kṣveḍantaḥ
Vocativekṣveḍan kṣveḍantau kṣveḍantaḥ
Accusativekṣveḍantam kṣveḍantau kṣveḍataḥ
Instrumentalkṣveḍatā kṣveḍadbhyām kṣveḍadbhiḥ
Dativekṣveḍate kṣveḍadbhyām kṣveḍadbhyaḥ
Ablativekṣveḍataḥ kṣveḍadbhyām kṣveḍadbhyaḥ
Genitivekṣveḍataḥ kṣveḍatoḥ kṣveḍatām
Locativekṣveḍati kṣveḍatoḥ kṣveḍatsu

Compound kṣveḍat -

Adverb -kṣveḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria