Declension table of ?kṣveḍantī

Deva

FeminineSingularDualPlural
Nominativekṣveḍantī kṣveḍantyau kṣveḍantyaḥ
Vocativekṣveḍanti kṣveḍantyau kṣveḍantyaḥ
Accusativekṣveḍantīm kṣveḍantyau kṣveḍantīḥ
Instrumentalkṣveḍantyā kṣveḍantībhyām kṣveḍantībhiḥ
Dativekṣveḍantyai kṣveḍantībhyām kṣveḍantībhyaḥ
Ablativekṣveḍantyāḥ kṣveḍantībhyām kṣveḍantībhyaḥ
Genitivekṣveḍantyāḥ kṣveḍantyoḥ kṣveḍantīnām
Locativekṣveḍantyām kṣveḍantyoḥ kṣveḍantīṣu

Compound kṣveḍanti - kṣveḍantī -

Adverb -kṣveḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria