Declension table of ?kṣveḍanīya

Deva

NeuterSingularDualPlural
Nominativekṣveḍanīyam kṣveḍanīye kṣveḍanīyāni
Vocativekṣveḍanīya kṣveḍanīye kṣveḍanīyāni
Accusativekṣveḍanīyam kṣveḍanīye kṣveḍanīyāni
Instrumentalkṣveḍanīyena kṣveḍanīyābhyām kṣveḍanīyaiḥ
Dativekṣveḍanīyāya kṣveḍanīyābhyām kṣveḍanīyebhyaḥ
Ablativekṣveḍanīyāt kṣveḍanīyābhyām kṣveḍanīyebhyaḥ
Genitivekṣveḍanīyasya kṣveḍanīyayoḥ kṣveḍanīyānām
Locativekṣveḍanīye kṣveḍanīyayoḥ kṣveḍanīyeṣu

Compound kṣveḍanīya -

Adverb -kṣveḍanīyam -kṣveḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria