Declension table of ?kṣveḍanīya

Deva

MasculineSingularDualPlural
Nominativekṣveḍanīyaḥ kṣveḍanīyau kṣveḍanīyāḥ
Vocativekṣveḍanīya kṣveḍanīyau kṣveḍanīyāḥ
Accusativekṣveḍanīyam kṣveḍanīyau kṣveḍanīyān
Instrumentalkṣveḍanīyena kṣveḍanīyābhyām kṣveḍanīyaiḥ kṣveḍanīyebhiḥ
Dativekṣveḍanīyāya kṣveḍanīyābhyām kṣveḍanīyebhyaḥ
Ablativekṣveḍanīyāt kṣveḍanīyābhyām kṣveḍanīyebhyaḥ
Genitivekṣveḍanīyasya kṣveḍanīyayoḥ kṣveḍanīyānām
Locativekṣveḍanīye kṣveḍanīyayoḥ kṣveḍanīyeṣu

Compound kṣveḍanīya -

Adverb -kṣveḍanīyam -kṣveḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria