Declension table of ?kṣuyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṣuyamāṇā kṣuyamāṇe kṣuyamāṇāḥ
Vocativekṣuyamāṇe kṣuyamāṇe kṣuyamāṇāḥ
Accusativekṣuyamāṇām kṣuyamāṇe kṣuyamāṇāḥ
Instrumentalkṣuyamāṇayā kṣuyamāṇābhyām kṣuyamāṇābhiḥ
Dativekṣuyamāṇāyai kṣuyamāṇābhyām kṣuyamāṇābhyaḥ
Ablativekṣuyamāṇāyāḥ kṣuyamāṇābhyām kṣuyamāṇābhyaḥ
Genitivekṣuyamāṇāyāḥ kṣuyamāṇayoḥ kṣuyamāṇānām
Locativekṣuyamāṇāyām kṣuyamāṇayoḥ kṣuyamāṇāsu

Adverb -kṣuyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria