सुबन्तावली ?क्षुत्सम्बाध

Roma

पुमान्एकद्विबहु
प्रथमाक्षुत्सम्बाधः क्षुत्सम्बाधौ क्षुत्सम्बाधाः
सम्बोधनम्क्षुत्सम्बाध क्षुत्सम्बाधौ क्षुत्सम्बाधाः
द्वितीयाक्षुत्सम्बाधम् क्षुत्सम्बाधौ क्षुत्सम्बाधान्
तृतीयाक्षुत्सम्बाधेन क्षुत्सम्बाधाभ्याम् क्षुत्सम्बाधैः क्षुत्सम्बाधेभिः
चतुर्थीक्षुत्सम्बाधाय क्षुत्सम्बाधाभ्याम् क्षुत्सम्बाधेभ्यः
पञ्चमीक्षुत्सम्बाधात् क्षुत्सम्बाधाभ्याम् क्षुत्सम्बाधेभ्यः
षष्ठीक्षुत्सम्बाधस्य क्षुत्सम्बाधयोः क्षुत्सम्बाधानाम्
सप्तमीक्षुत्सम्बाधे क्षुत्सम्बाधयोः क्षुत्सम्बाधेषु

समास क्षुत्सम्बाध

अव्यय ॰क्षुत्सम्बाधम् ॰क्षुत्सम्बाधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria