सुबन्तावली ?क्षुत्पिपासापरिश्रान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुत्पिपासापरिश्रान्ता क्षुत्पिपासापरिश्रान्ते क्षुत्पिपासापरिश्रान्ताः
सम्बोधनम्क्षुत्पिपासापरिश्रान्ते क्षुत्पिपासापरिश्रान्ते क्षुत्पिपासापरिश्रान्ताः
द्वितीयाक्षुत्पिपासापरिश्रान्ताम् क्षुत्पिपासापरिश्रान्ते क्षुत्पिपासापरिश्रान्ताः
तृतीयाक्षुत्पिपासापरिश्रान्तया क्षुत्पिपासापरिश्रान्ताभ्याम् क्षुत्पिपासापरिश्रान्ताभिः
चतुर्थीक्षुत्पिपासापरिश्रान्तायै क्षुत्पिपासापरिश्रान्ताभ्याम् क्षुत्पिपासापरिश्रान्ताभ्यः
पञ्चमीक्षुत्पिपासापरिश्रान्तायाः क्षुत्पिपासापरिश्रान्ताभ्याम् क्षुत्पिपासापरिश्रान्ताभ्यः
षष्ठीक्षुत्पिपासापरिश्रान्तायाः क्षुत्पिपासापरिश्रान्तयोः क्षुत्पिपासापरिश्रान्तानाम्
सप्तमीक्षुत्पिपासापरिश्रान्तायाम् क्षुत्पिपासापरिश्रान्तयोः क्षुत्पिपासापरिश्रान्तासु

अव्यय ॰क्षुत्पिपासापरिश्रान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria