सुबन्तावली ?क्षुत्पिपासापरिश्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाक्षुत्पिपासापरिश्रान्तः क्षुत्पिपासापरिश्रान्तौ क्षुत्पिपासापरिश्रान्ताः
सम्बोधनम्क्षुत्पिपासापरिश्रान्त क्षुत्पिपासापरिश्रान्तौ क्षुत्पिपासापरिश्रान्ताः
द्वितीयाक्षुत्पिपासापरिश्रान्तम् क्षुत्पिपासापरिश्रान्तौ क्षुत्पिपासापरिश्रान्तान्
तृतीयाक्षुत्पिपासापरिश्रान्तेन क्षुत्पिपासापरिश्रान्ताभ्याम् क्षुत्पिपासापरिश्रान्तैः क्षुत्पिपासापरिश्रान्तेभिः
चतुर्थीक्षुत्पिपासापरिश्रान्ताय क्षुत्पिपासापरिश्रान्ताभ्याम् क्षुत्पिपासापरिश्रान्तेभ्यः
पञ्चमीक्षुत्पिपासापरिश्रान्तात् क्षुत्पिपासापरिश्रान्ताभ्याम् क्षुत्पिपासापरिश्रान्तेभ्यः
षष्ठीक्षुत्पिपासापरिश्रान्तस्य क्षुत्पिपासापरिश्रान्तयोः क्षुत्पिपासापरिश्रान्तानाम्
सप्तमीक्षुत्पिपासापरिश्रान्ते क्षुत्पिपासापरिश्रान्तयोः क्षुत्पिपासापरिश्रान्तेषु

समास क्षुत्पिपासापरिश्रान्त

अव्यय ॰क्षुत्पिपासापरिश्रान्तम् ॰क्षुत्पिपासापरिश्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria