सुबन्तावली ?क्षुत्पिपासापरीताङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाक्षुत्पिपासापरीताङ्गः क्षुत्पिपासापरीताङ्गौ क्षुत्पिपासापरीताङ्गाः
सम्बोधनम्क्षुत्पिपासापरीताङ्ग क्षुत्पिपासापरीताङ्गौ क्षुत्पिपासापरीताङ्गाः
द्वितीयाक्षुत्पिपासापरीताङ्गम् क्षुत्पिपासापरीताङ्गौ क्षुत्पिपासापरीताङ्गान्
तृतीयाक्षुत्पिपासापरीताङ्गेन क्षुत्पिपासापरीताङ्गाभ्याम् क्षुत्पिपासापरीताङ्गैः क्षुत्पिपासापरीताङ्गेभिः
चतुर्थीक्षुत्पिपासापरीताङ्गाय क्षुत्पिपासापरीताङ्गाभ्याम् क्षुत्पिपासापरीताङ्गेभ्यः
पञ्चमीक्षुत्पिपासापरीताङ्गात् क्षुत्पिपासापरीताङ्गाभ्याम् क्षुत्पिपासापरीताङ्गेभ्यः
षष्ठीक्षुत्पिपासापरीताङ्गस्य क्षुत्पिपासापरीताङ्गयोः क्षुत्पिपासापरीताङ्गानाम्
सप्तमीक्षुत्पिपासापरीताङ्गे क्षुत्पिपासापरीताङ्गयोः क्षुत्पिपासापरीताङ्गेषु

समास क्षुत्पिपासापरीताङ्ग

अव्यय ॰क्षुत्पिपासापरीताङ्गम् ॰क्षुत्पिपासापरीताङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria