Declension table of ?kṣutavatī

Deva

FeminineSingularDualPlural
Nominativekṣutavatī kṣutavatyau kṣutavatyaḥ
Vocativekṣutavati kṣutavatyau kṣutavatyaḥ
Accusativekṣutavatīm kṣutavatyau kṣutavatīḥ
Instrumentalkṣutavatyā kṣutavatībhyām kṣutavatībhiḥ
Dativekṣutavatyai kṣutavatībhyām kṣutavatībhyaḥ
Ablativekṣutavatyāḥ kṣutavatībhyām kṣutavatībhyaḥ
Genitivekṣutavatyāḥ kṣutavatyoḥ kṣutavatīnām
Locativekṣutavatyām kṣutavatyoḥ kṣutavatīṣu

Compound kṣutavati - kṣutavatī -

Adverb -kṣutavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria