Declension table of kṣutābhijana

Deva

MasculineSingularDualPlural
Nominativekṣutābhijanaḥ kṣutābhijanau kṣutābhijanāḥ
Vocativekṣutābhijana kṣutābhijanau kṣutābhijanāḥ
Accusativekṣutābhijanam kṣutābhijanau kṣutābhijanān
Instrumentalkṣutābhijanena kṣutābhijanābhyām kṣutābhijanaiḥ kṣutābhijanebhiḥ
Dativekṣutābhijanāya kṣutābhijanābhyām kṣutābhijanebhyaḥ
Ablativekṣutābhijanāt kṣutābhijanābhyām kṣutābhijanebhyaḥ
Genitivekṣutābhijanasya kṣutābhijanayoḥ kṣutābhijanānām
Locativekṣutābhijane kṣutābhijanayoḥ kṣutābhijaneṣu

Compound kṣutābhijana -

Adverb -kṣutābhijanam -kṣutābhijanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria