Declension table of ?kṣurat

Deva

MasculineSingularDualPlural
Nominativekṣuran kṣurantau kṣurantaḥ
Vocativekṣuran kṣurantau kṣurantaḥ
Accusativekṣurantam kṣurantau kṣurataḥ
Instrumentalkṣuratā kṣuradbhyām kṣuradbhiḥ
Dativekṣurate kṣuradbhyām kṣuradbhyaḥ
Ablativekṣurataḥ kṣuradbhyām kṣuradbhyaḥ
Genitivekṣurataḥ kṣuratoḥ kṣuratām
Locativekṣurati kṣuratoḥ kṣuratsu

Compound kṣurat -

Adverb -kṣurantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria