सुबन्तावली ?क्षुम्प्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षुम्प्यमाणः क्षुम्प्यमाणौ क्षुम्प्यमाणाः
सम्बोधनम्क्षुम्प्यमाण क्षुम्प्यमाणौ क्षुम्प्यमाणाः
द्वितीयाक्षुम्प्यमाणम् क्षुम्प्यमाणौ क्षुम्प्यमाणान्
तृतीयाक्षुम्प्यमाणेन क्षुम्प्यमाणाभ्याम् क्षुम्प्यमाणैः क्षुम्प्यमाणेभिः
चतुर्थीक्षुम्प्यमाणाय क्षुम्प्यमाणाभ्याम् क्षुम्प्यमाणेभ्यः
पञ्चमीक्षुम्प्यमाणात् क्षुम्प्यमाणाभ्याम् क्षुम्प्यमाणेभ्यः
षष्ठीक्षुम्प्यमाणस्य क्षुम्प्यमाणयोः क्षुम्प्यमाणानाम्
सप्तमीक्षुम्प्यमाणे क्षुम्प्यमाणयोः क्षुम्प्यमाणेषु

समास क्षुम्प्यमाण

अव्यय ॰क्षुम्प्यमाणम् ॰क्षुम्प्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria