Declension table of ?kṣumpya

Deva

MasculineSingularDualPlural
Nominativekṣumpyaḥ kṣumpyau kṣumpyāḥ
Vocativekṣumpya kṣumpyau kṣumpyāḥ
Accusativekṣumpyam kṣumpyau kṣumpyān
Instrumentalkṣumpyeṇa kṣumpyābhyām kṣumpyaiḥ kṣumpyebhiḥ
Dativekṣumpyāya kṣumpyābhyām kṣumpyebhyaḥ
Ablativekṣumpyāt kṣumpyābhyām kṣumpyebhyaḥ
Genitivekṣumpyasya kṣumpyayoḥ kṣumpyāṇām
Locativekṣumpye kṣumpyayoḥ kṣumpyeṣu

Compound kṣumpya -

Adverb -kṣumpyam -kṣumpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria