Declension table of ?kṣumpitavatī

Deva

FeminineSingularDualPlural
Nominativekṣumpitavatī kṣumpitavatyau kṣumpitavatyaḥ
Vocativekṣumpitavati kṣumpitavatyau kṣumpitavatyaḥ
Accusativekṣumpitavatīm kṣumpitavatyau kṣumpitavatīḥ
Instrumentalkṣumpitavatyā kṣumpitavatībhyām kṣumpitavatībhiḥ
Dativekṣumpitavatyai kṣumpitavatībhyām kṣumpitavatībhyaḥ
Ablativekṣumpitavatyāḥ kṣumpitavatībhyām kṣumpitavatībhyaḥ
Genitivekṣumpitavatyāḥ kṣumpitavatyoḥ kṣumpitavatīnām
Locativekṣumpitavatyām kṣumpitavatyoḥ kṣumpitavatīṣu

Compound kṣumpitavati - kṣumpitavatī -

Adverb -kṣumpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria