Declension table of ?kṣumpitā

Deva

FeminineSingularDualPlural
Nominativekṣumpitā kṣumpite kṣumpitāḥ
Vocativekṣumpite kṣumpite kṣumpitāḥ
Accusativekṣumpitām kṣumpite kṣumpitāḥ
Instrumentalkṣumpitayā kṣumpitābhyām kṣumpitābhiḥ
Dativekṣumpitāyai kṣumpitābhyām kṣumpitābhyaḥ
Ablativekṣumpitāyāḥ kṣumpitābhyām kṣumpitābhyaḥ
Genitivekṣumpitāyāḥ kṣumpitayoḥ kṣumpitānām
Locativekṣumpitāyām kṣumpitayoḥ kṣumpitāsu

Adverb -kṣumpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria