Declension table of ?kṣumpita

Deva

NeuterSingularDualPlural
Nominativekṣumpitam kṣumpite kṣumpitāni
Vocativekṣumpita kṣumpite kṣumpitāni
Accusativekṣumpitam kṣumpite kṣumpitāni
Instrumentalkṣumpitena kṣumpitābhyām kṣumpitaiḥ
Dativekṣumpitāya kṣumpitābhyām kṣumpitebhyaḥ
Ablativekṣumpitāt kṣumpitābhyām kṣumpitebhyaḥ
Genitivekṣumpitasya kṣumpitayoḥ kṣumpitānām
Locativekṣumpite kṣumpitayoḥ kṣumpiteṣu

Compound kṣumpita -

Adverb -kṣumpitam -kṣumpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria