सुबन्तावली ?क्षुम्पिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाक्षुम्पिष्यन् क्षुम्पिष्यन्तौ क्षुम्पिष्यन्तः
सम्बोधनम्क्षुम्पिष्यन् क्षुम्पिष्यन्तौ क्षुम्पिष्यन्तः
द्वितीयाक्षुम्पिष्यन्तम् क्षुम्पिष्यन्तौ क्षुम्पिष्यतः
तृतीयाक्षुम्पिष्यता क्षुम्पिष्यद्भ्याम् क्षुम्पिष्यद्भिः
चतुर्थीक्षुम्पिष्यते क्षुम्पिष्यद्भ्याम् क्षुम्पिष्यद्भ्यः
पञ्चमीक्षुम्पिष्यतः क्षुम्पिष्यद्भ्याम् क्षुम्पिष्यद्भ्यः
षष्ठीक्षुम्पिष्यतः क्षुम्पिष्यतोः क्षुम्पिष्यताम्
सप्तमीक्षुम्पिष्यति क्षुम्पिष्यतोः क्षुम्पिष्यत्सु

समास क्षुम्पिष्यत्

अव्यय ॰क्षुम्पिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria