सुबन्तावली ?क्षुम्पिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षुम्पिष्यमाणः क्षुम्पिष्यमाणौ क्षुम्पिष्यमाणाः
सम्बोधनम्क्षुम्पिष्यमाण क्षुम्पिष्यमाणौ क्षुम्पिष्यमाणाः
द्वितीयाक्षुम्पिष्यमाणम् क्षुम्पिष्यमाणौ क्षुम्पिष्यमाणान्
तृतीयाक्षुम्पिष्यमाणेन क्षुम्पिष्यमाणाभ्याम् क्षुम्पिष्यमाणैः क्षुम्पिष्यमाणेभिः
चतुर्थीक्षुम्पिष्यमाणाय क्षुम्पिष्यमाणाभ्याम् क्षुम्पिष्यमाणेभ्यः
पञ्चमीक्षुम्पिष्यमाणात् क्षुम्पिष्यमाणाभ्याम् क्षुम्पिष्यमाणेभ्यः
षष्ठीक्षुम्पिष्यमाणस्य क्षुम्पिष्यमाणयोः क्षुम्पिष्यमाणानाम्
सप्तमीक्षुम्पिष्यमाणे क्षुम्पिष्यमाणयोः क्षुम्पिष्यमाणेषु

समास क्षुम्पिष्यमाण

अव्यय ॰क्षुम्पिष्यमाणम् ॰क्षुम्पिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria