Declension table of ?kṣumpat

Deva

NeuterSingularDualPlural
Nominativekṣumpat kṣumpantī kṣumpatī kṣumpanti
Vocativekṣumpat kṣumpantī kṣumpatī kṣumpanti
Accusativekṣumpat kṣumpantī kṣumpatī kṣumpanti
Instrumentalkṣumpatā kṣumpadbhyām kṣumpadbhiḥ
Dativekṣumpate kṣumpadbhyām kṣumpadbhyaḥ
Ablativekṣumpataḥ kṣumpadbhyām kṣumpadbhyaḥ
Genitivekṣumpataḥ kṣumpatoḥ kṣumpatām
Locativekṣumpati kṣumpatoḥ kṣumpatsu

Adverb -kṣumpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria