Declension table of ?kṣumpantī

Deva

FeminineSingularDualPlural
Nominativekṣumpantī kṣumpantyau kṣumpantyaḥ
Vocativekṣumpanti kṣumpantyau kṣumpantyaḥ
Accusativekṣumpantīm kṣumpantyau kṣumpantīḥ
Instrumentalkṣumpantyā kṣumpantībhyām kṣumpantībhiḥ
Dativekṣumpantyai kṣumpantībhyām kṣumpantībhyaḥ
Ablativekṣumpantyāḥ kṣumpantībhyām kṣumpantībhyaḥ
Genitivekṣumpantyāḥ kṣumpantyoḥ kṣumpantīnām
Locativekṣumpantyām kṣumpantyoḥ kṣumpantīṣu

Compound kṣumpanti - kṣumpantī -

Adverb -kṣumpanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria