Declension table of ?kṣumpamāṇa

Deva

NeuterSingularDualPlural
Nominativekṣumpamāṇam kṣumpamāṇe kṣumpamāṇāni
Vocativekṣumpamāṇa kṣumpamāṇe kṣumpamāṇāni
Accusativekṣumpamāṇam kṣumpamāṇe kṣumpamāṇāni
Instrumentalkṣumpamāṇena kṣumpamāṇābhyām kṣumpamāṇaiḥ
Dativekṣumpamāṇāya kṣumpamāṇābhyām kṣumpamāṇebhyaḥ
Ablativekṣumpamāṇāt kṣumpamāṇābhyām kṣumpamāṇebhyaḥ
Genitivekṣumpamāṇasya kṣumpamāṇayoḥ kṣumpamāṇānām
Locativekṣumpamāṇe kṣumpamāṇayoḥ kṣumpamāṇeṣu

Compound kṣumpamāṇa -

Adverb -kṣumpamāṇam -kṣumpamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria