सुबन्तावली ?क्षुल्लकतापश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षुल्लकतापश्चित्तम् क्षुल्लकतापश्चित्ते क्षुल्लकतापश्चित्तानि
सम्बोधनम्क्षुल्लकतापश्चित्त क्षुल्लकतापश्चित्ते क्षुल्लकतापश्चित्तानि
द्वितीयाक्षुल्लकतापश्चित्तम् क्षुल्लकतापश्चित्ते क्षुल्लकतापश्चित्तानि
तृतीयाक्षुल्लकतापश्चित्तेन क्षुल्लकतापश्चित्ताभ्याम् क्षुल्लकतापश्चित्तैः
चतुर्थीक्षुल्लकतापश्चित्ताय क्षुल्लकतापश्चित्ताभ्याम् क्षुल्लकतापश्चित्तेभ्यः
पञ्चमीक्षुल्लकतापश्चित्तात् क्षुल्लकतापश्चित्ताभ्याम् क्षुल्लकतापश्चित्तेभ्यः
षष्ठीक्षुल्लकतापश्चित्तस्य क्षुल्लकतापश्चित्तयोः क्षुल्लकतापश्चित्तानाम्
सप्तमीक्षुल्लकतापश्चित्ते क्षुल्लकतापश्चित्तयोः क्षुल्लकतापश्चित्तेषु

समास क्षुल्लकतापश्चित्त

अव्यय ॰क्षुल्लकतापश्चित्तम् ॰क्षुल्लकतापश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria