सुबन्तावली ?क्षुद्रशार्दूल

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रशार्दूलः क्षुद्रशार्दूलौ क्षुद्रशार्दूलाः
सम्बोधनम्क्षुद्रशार्दूल क्षुद्रशार्दूलौ क्षुद्रशार्दूलाः
द्वितीयाक्षुद्रशार्दूलम् क्षुद्रशार्दूलौ क्षुद्रशार्दूलान्
तृतीयाक्षुद्रशार्दूलेन क्षुद्रशार्दूलाभ्याम् क्षुद्रशार्दूलैः क्षुद्रशार्दूलेभिः
चतुर्थीक्षुद्रशार्दूलाय क्षुद्रशार्दूलाभ्याम् क्षुद्रशार्दूलेभ्यः
पञ्चमीक्षुद्रशार्दूलात् क्षुद्रशार्दूलाभ्याम् क्षुद्रशार्दूलेभ्यः
षष्ठीक्षुद्रशार्दूलस्य क्षुद्रशार्दूलयोः क्षुद्रशार्दूलानाम्
सप्तमीक्षुद्रशार्दूले क्षुद्रशार्दूलयोः क्षुद्रशार्दूलेषु

समास क्षुद्रशार्दूल

अव्यय ॰क्षुद्रशार्दूलम् ॰क्षुद्रशार्दूलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria