सुबन्तावली ?क्षुद्रतुलसी

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुद्रतुलसी क्षुद्रतुलस्यौ क्षुद्रतुलस्यः
सम्बोधनम्क्षुद्रतुलसि क्षुद्रतुलस्यौ क्षुद्रतुलस्यः
द्वितीयाक्षुद्रतुलसीम् क्षुद्रतुलस्यौ क्षुद्रतुलसीः
तृतीयाक्षुद्रतुलस्या क्षुद्रतुलसीभ्याम् क्षुद्रतुलसीभिः
चतुर्थीक्षुद्रतुलस्यै क्षुद्रतुलसीभ्याम् क्षुद्रतुलसीभ्यः
पञ्चमीक्षुद्रतुलस्याः क्षुद्रतुलसीभ्याम् क्षुद्रतुलसीभ्यः
षष्ठीक्षुद्रतुलस्याः क्षुद्रतुलस्योः क्षुद्रतुलसीनाम्
सप्तमीक्षुद्रतुलस्याम् क्षुद्रतुलस्योः क्षुद्रतुलसीषु

समास क्षुद्रतुलसि क्षुद्रतुलसी

अव्यय ॰क्षुद्रतुलसि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria