सुबन्तावली ?क्षुद्रसूक्त

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रसूक्तः क्षुद्रसूक्तौ क्षुद्रसूक्ताः
सम्बोधनम्क्षुद्रसूक्त क्षुद्रसूक्तौ क्षुद्रसूक्ताः
द्वितीयाक्षुद्रसूक्तम् क्षुद्रसूक्तौ क्षुद्रसूक्तान्
तृतीयाक्षुद्रसूक्तेन क्षुद्रसूक्ताभ्याम् क्षुद्रसूक्तैः क्षुद्रसूक्तेभिः
चतुर्थीक्षुद्रसूक्ताय क्षुद्रसूक्ताभ्याम् क्षुद्रसूक्तेभ्यः
पञ्चमीक्षुद्रसूक्तात् क्षुद्रसूक्ताभ्याम् क्षुद्रसूक्तेभ्यः
षष्ठीक्षुद्रसूक्तस्य क्षुद्रसूक्तयोः क्षुद्रसूक्तानाम्
सप्तमीक्षुद्रसूक्ते क्षुद्रसूक्तयोः क्षुद्रसूक्तेषु

समास क्षुद्रसूक्त

अव्यय ॰क्षुद्रसूक्तम् ॰क्षुद्रसूक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria