सुबन्तावली ?क्षुद्रस्फोट

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रस्फोटः क्षुद्रस्फोटौ क्षुद्रस्फोटाः
सम्बोधनम्क्षुद्रस्फोट क्षुद्रस्फोटौ क्षुद्रस्फोटाः
द्वितीयाक्षुद्रस्फोटम् क्षुद्रस्फोटौ क्षुद्रस्फोटान्
तृतीयाक्षुद्रस्फोटेन क्षुद्रस्फोटाभ्याम् क्षुद्रस्फोटैः क्षुद्रस्फोटेभिः
चतुर्थीक्षुद्रस्फोटाय क्षुद्रस्फोटाभ्याम् क्षुद्रस्फोटेभ्यः
पञ्चमीक्षुद्रस्फोटात् क्षुद्रस्फोटाभ्याम् क्षुद्रस्फोटेभ्यः
षष्ठीक्षुद्रस्फोटस्य क्षुद्रस्फोटयोः क्षुद्रस्फोटानाम्
सप्तमीक्षुद्रस्फोटे क्षुद्रस्फोटयोः क्षुद्रस्फोटेषु

समास क्षुद्रस्फोट

अव्यय ॰क्षुद्रस्फोटम् ॰क्षुद्रस्फोटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria