सुबन्तावली ?क्षुद्रपशुमत्

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रपशुमान् क्षुद्रपशुमन्तौ क्षुद्रपशुमन्तः
सम्बोधनम्क्षुद्रपशुमन् क्षुद्रपशुमन्तौ क्षुद्रपशुमन्तः
द्वितीयाक्षुद्रपशुमन्तम् क्षुद्रपशुमन्तौ क्षुद्रपशुमतः
तृतीयाक्षुद्रपशुमता क्षुद्रपशुमद्भ्याम् क्षुद्रपशुमद्भिः
चतुर्थीक्षुद्रपशुमते क्षुद्रपशुमद्भ्याम् क्षुद्रपशुमद्भ्यः
पञ्चमीक्षुद्रपशुमतः क्षुद्रपशुमद्भ्याम् क्षुद्रपशुमद्भ्यः
षष्ठीक्षुद्रपशुमतः क्षुद्रपशुमतोः क्षुद्रपशुमताम्
सप्तमीक्षुद्रपशुमति क्षुद्रपशुमतोः क्षुद्रपशुमत्सु

समास क्षुद्रपशुमत्

अव्यय ॰क्षुद्रपशुमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria