सुबन्तावली ?क्षुद्रपाषाणभेदी

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुद्रपाषाणभेदी क्षुद्रपाषाणभेद्यौ क्षुद्रपाषाणभेद्यः
सम्बोधनम्क्षुद्रपाषाणभेदि क्षुद्रपाषाणभेद्यौ क्षुद्रपाषाणभेद्यः
द्वितीयाक्षुद्रपाषाणभेदीम् क्षुद्रपाषाणभेद्यौ क्षुद्रपाषाणभेदीः
तृतीयाक्षुद्रपाषाणभेद्या क्षुद्रपाषाणभेदीभ्याम् क्षुद्रपाषाणभेदीभिः
चतुर्थीक्षुद्रपाषाणभेद्यै क्षुद्रपाषाणभेदीभ्याम् क्षुद्रपाषाणभेदीभ्यः
पञ्चमीक्षुद्रपाषाणभेद्याः क्षुद्रपाषाणभेदीभ्याम् क्षुद्रपाषाणभेदीभ्यः
षष्ठीक्षुद्रपाषाणभेद्याः क्षुद्रपाषाणभेद्योः क्षुद्रपाषाणभेदीनाम्
सप्तमीक्षुद्रपाषाणभेद्याम् क्षुद्रपाषाणभेद्योः क्षुद्रपाषाणभेदीषु

समास क्षुद्रपाषाणभेदि क्षुद्रपाषाणभेदी

अव्यय ॰क्षुद्रपाषाणभेदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria