सुबन्तावली ?क्षुद्रनासिक

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रनासिकः क्षुद्रनासिकौ क्षुद्रनासिकाः
सम्बोधनम्क्षुद्रनासिक क्षुद्रनासिकौ क्षुद्रनासिकाः
द्वितीयाक्षुद्रनासिकम् क्षुद्रनासिकौ क्षुद्रनासिकान्
तृतीयाक्षुद्रनासिकेन क्षुद्रनासिकाभ्याम् क्षुद्रनासिकैः क्षुद्रनासिकेभिः
चतुर्थीक्षुद्रनासिकाय क्षुद्रनासिकाभ्याम् क्षुद्रनासिकेभ्यः
पञ्चमीक्षुद्रनासिकात् क्षुद्रनासिकाभ्याम् क्षुद्रनासिकेभ्यः
षष्ठीक्षुद्रनासिकस्य क्षुद्रनासिकयोः क्षुद्रनासिकानाम्
सप्तमीक्षुद्रनासिके क्षुद्रनासिकयोः क्षुद्रनासिकेषु

समास क्षुद्रनासिक

अव्यय ॰क्षुद्रनासिकम् ॰क्षुद्रनासिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria