सुबन्तावली ?क्षुद्रकुलिश

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रकुलिशः क्षुद्रकुलिशौ क्षुद्रकुलिशाः
सम्बोधनम्क्षुद्रकुलिश क्षुद्रकुलिशौ क्षुद्रकुलिशाः
द्वितीयाक्षुद्रकुलिशम् क्षुद्रकुलिशौ क्षुद्रकुलिशान्
तृतीयाक्षुद्रकुलिशेन क्षुद्रकुलिशाभ्याम् क्षुद्रकुलिशैः क्षुद्रकुलिशेभिः
चतुर्थीक्षुद्रकुलिशाय क्षुद्रकुलिशाभ्याम् क्षुद्रकुलिशेभ्यः
पञ्चमीक्षुद्रकुलिशात् क्षुद्रकुलिशाभ्याम् क्षुद्रकुलिशेभ्यः
षष्ठीक्षुद्रकुलिशस्य क्षुद्रकुलिशयोः क्षुद्रकुलिशानाम्
सप्तमीक्षुद्रकुलिशे क्षुद्रकुलिशयोः क्षुद्रकुलिशेषु

समास क्षुद्रकुलिश

अव्यय ॰क्षुद्रकुलिशम् ॰क्षुद्रकुलिशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria