सुबन्तावली ?क्षुद्रक्षुर

Roma

पुमान्एकद्विबहु
प्रथमाक्षुद्रक्षुरः क्षुद्रक्षुरौ क्षुद्रक्षुराः
सम्बोधनम्क्षुद्रक्षुर क्षुद्रक्षुरौ क्षुद्रक्षुराः
द्वितीयाक्षुद्रक्षुरम् क्षुद्रक्षुरौ क्षुद्रक्षुरान्
तृतीयाक्षुद्रक्षुरेण क्षुद्रक्षुराभ्याम् क्षुद्रक्षुरैः क्षुद्रक्षुरेभिः
चतुर्थीक्षुद्रक्षुराय क्षुद्रक्षुराभ्याम् क्षुद्रक्षुरेभ्यः
पञ्चमीक्षुद्रक्षुरात् क्षुद्रक्षुराभ्याम् क्षुद्रक्षुरेभ्यः
षष्ठीक्षुद्रक्षुरस्य क्षुद्रक्षुरयोः क्षुद्रक्षुराणाम्
सप्तमीक्षुद्रक्षुरे क्षुद्रक्षुरयोः क्षुद्रक्षुरेषु

समास क्षुद्रक्षुर

अव्यय ॰क्षुद्रक्षुरम् ॰क्षुद्रक्षुरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria