सुबन्तावली ?क्षुद्रकॢप्ति

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुद्रकॢप्तिः क्षुद्रकॢप्ती क्षुद्रकॢप्तयः
सम्बोधनम्क्षुद्रकॢप्ते क्षुद्रकॢप्ती क्षुद्रकॢप्तयः
द्वितीयाक्षुद्रकॢप्तिम् क्षुद्रकॢप्ती क्षुद्रकॢप्तीः
तृतीयाक्षुद्रकॢप्त्या क्षुद्रकॢप्तिभ्याम् क्षुद्रकॢप्तिभिः
चतुर्थीक्षुद्रकॢप्त्यै क्षुद्रकॢप्तये क्षुद्रकॢप्तिभ्याम् क्षुद्रकॢप्तिभ्यः
पञ्चमीक्षुद्रकॢप्त्याः क्षुद्रकॢप्तेः क्षुद्रकॢप्तिभ्याम् क्षुद्रकॢप्तिभ्यः
षष्ठीक्षुद्रकॢप्त्याः क्षुद्रकॢप्तेः क्षुद्रकॢप्त्योः क्षुद्रकॢप्तीनाम्
सप्तमीक्षुद्रकॢप्त्याम् क्षुद्रकॢप्तौ क्षुद्रकॢप्त्योः क्षुद्रकॢप्तिषु

समास क्षुद्रकॢप्ति

अव्यय ॰क्षुद्रकॢप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria