सुबन्तावली ?क्षुद्रहिङ्गुलिका

Roma

स्त्रीएकद्विबहु
प्रथमाक्षुद्रहिङ्गुलिका क्षुद्रहिङ्गुलिके क्षुद्रहिङ्गुलिकाः
सम्बोधनम्क्षुद्रहिङ्गुलिके क्षुद्रहिङ्गुलिके क्षुद्रहिङ्गुलिकाः
द्वितीयाक्षुद्रहिङ्गुलिकाम् क्षुद्रहिङ्गुलिके क्षुद्रहिङ्गुलिकाः
तृतीयाक्षुद्रहिङ्गुलिकया क्षुद्रहिङ्गुलिकाभ्याम् क्षुद्रहिङ्गुलिकाभिः
चतुर्थीक्षुद्रहिङ्गुलिकायै क्षुद्रहिङ्गुलिकाभ्याम् क्षुद्रहिङ्गुलिकाभ्यः
पञ्चमीक्षुद्रहिङ्गुलिकायाः क्षुद्रहिङ्गुलिकाभ्याम् क्षुद्रहिङ्गुलिकाभ्यः
षष्ठीक्षुद्रहिङ्गुलिकायाः क्षुद्रहिङ्गुलिकयोः क्षुद्रहिङ्गुलिकानाम्
सप्तमीक्षुद्रहिङ्गुलिकायाम् क्षुद्रहिङ्गुलिकयोः क्षुद्रहिङ्गुलिकासु

अव्यय ॰क्षुद्रहिङ्गुलिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria